Declension table of ?nānādevata

Deva

NeuterSingularDualPlural
Nominativenānādevatam nānādevate nānādevatāni
Vocativenānādevata nānādevate nānādevatāni
Accusativenānādevatam nānādevate nānādevatāni
Instrumentalnānādevatena nānādevatābhyām nānādevataiḥ
Dativenānādevatāya nānādevatābhyām nānādevatebhyaḥ
Ablativenānādevatāt nānādevatābhyām nānādevatebhyaḥ
Genitivenānādevatasya nānādevatayoḥ nānādevatānām
Locativenānādevate nānādevatayoḥ nānādevateṣu

Compound nānādevata -

Adverb -nānādevatam -nānādevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria