Declension table of ?nānādevata

Deva

MasculineSingularDualPlural
Nominativenānādevataḥ nānādevatau nānādevatāḥ
Vocativenānādevata nānādevatau nānādevatāḥ
Accusativenānādevatam nānādevatau nānādevatān
Instrumentalnānādevatena nānādevatābhyām nānādevataiḥ nānādevatebhiḥ
Dativenānādevatāya nānādevatābhyām nānādevatebhyaḥ
Ablativenānādevatāt nānādevatābhyām nānādevatebhyaḥ
Genitivenānādevatasya nānādevatayoḥ nānādevatānām
Locativenānādevate nānādevatayoḥ nānādevateṣu

Compound nānādevata -

Adverb -nānādevatam -nānādevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria