Declension table of ?nānādāna

Deva

NeuterSingularDualPlural
Nominativenānādānam nānādāne nānādānāni
Vocativenānādāna nānādāne nānādānāni
Accusativenānādānam nānādāne nānādānāni
Instrumentalnānādānena nānādānābhyām nānādānaiḥ
Dativenānādānāya nānādānābhyām nānādānebhyaḥ
Ablativenānādānāt nānādānābhyām nānādānebhyaḥ
Genitivenānādānasya nānādānayoḥ nānādānānām
Locativenānādāne nānādānayoḥ nānādāneṣu

Compound nānādāna -

Adverb -nānādānam -nānādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria