Declension table of ?nānābuddhirucā

Deva

FeminineSingularDualPlural
Nominativenānābuddhirucā nānābuddhiruce nānābuddhirucāḥ
Vocativenānābuddhiruce nānābuddhiruce nānābuddhirucāḥ
Accusativenānābuddhirucām nānābuddhiruce nānābuddhirucāḥ
Instrumentalnānābuddhirucayā nānābuddhirucābhyām nānābuddhirucābhiḥ
Dativenānābuddhirucāyai nānābuddhirucābhyām nānābuddhirucābhyaḥ
Ablativenānābuddhirucāyāḥ nānābuddhirucābhyām nānābuddhirucābhyaḥ
Genitivenānābuddhirucāyāḥ nānābuddhirucayoḥ nānābuddhirucānām
Locativenānābuddhirucāyām nānābuddhirucayoḥ nānābuddhirucāsu

Adverb -nānābuddhirucam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria