Declension table of ?nānābrahmasāmatva

Deva

NeuterSingularDualPlural
Nominativenānābrahmasāmatvam nānābrahmasāmatve nānābrahmasāmatvāni
Vocativenānābrahmasāmatva nānābrahmasāmatve nānābrahmasāmatvāni
Accusativenānābrahmasāmatvam nānābrahmasāmatve nānābrahmasāmatvāni
Instrumentalnānābrahmasāmatvena nānābrahmasāmatvābhyām nānābrahmasāmatvaiḥ
Dativenānābrahmasāmatvāya nānābrahmasāmatvābhyām nānābrahmasāmatvebhyaḥ
Ablativenānābrahmasāmatvāt nānābrahmasāmatvābhyām nānābrahmasāmatvebhyaḥ
Genitivenānābrahmasāmatvasya nānābrahmasāmatvayoḥ nānābrahmasāmatvānām
Locativenānābrahmasāmatve nānābrahmasāmatvayoḥ nānābrahmasāmatveṣu

Compound nānābrahmasāmatva -

Adverb -nānābrahmasāmatvam -nānābrahmasāmatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria