Declension table of ?nānābhūtā

Deva

FeminineSingularDualPlural
Nominativenānābhūtā nānābhūte nānābhūtāḥ
Vocativenānābhūte nānābhūte nānābhūtāḥ
Accusativenānābhūtām nānābhūte nānābhūtāḥ
Instrumentalnānābhūtayā nānābhūtābhyām nānābhūtābhiḥ
Dativenānābhūtāyai nānābhūtābhyām nānābhūtābhyaḥ
Ablativenānābhūtāyāḥ nānābhūtābhyām nānābhūtābhyaḥ
Genitivenānābhūtāyāḥ nānābhūtayoḥ nānābhūtānām
Locativenānābhūtāyām nānābhūtayoḥ nānābhūtāsu

Adverb -nānābhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria