Declension table of ?nānābhūta

Deva

NeuterSingularDualPlural
Nominativenānābhūtam nānābhūte nānābhūtāni
Vocativenānābhūta nānābhūte nānābhūtāni
Accusativenānābhūtam nānābhūte nānābhūtāni
Instrumentalnānābhūtena nānābhūtābhyām nānābhūtaiḥ
Dativenānābhūtāya nānābhūtābhyām nānābhūtebhyaḥ
Ablativenānābhūtāt nānābhūtābhyām nānābhūtebhyaḥ
Genitivenānābhūtasya nānābhūtayoḥ nānābhūtānām
Locativenānābhūte nānābhūtayoḥ nānābhūteṣu

Compound nānābhūta -

Adverb -nānābhūtam -nānābhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria