Declension table of ?nānābhūta

Deva

MasculineSingularDualPlural
Nominativenānābhūtaḥ nānābhūtau nānābhūtāḥ
Vocativenānābhūta nānābhūtau nānābhūtāḥ
Accusativenānābhūtam nānābhūtau nānābhūtān
Instrumentalnānābhūtena nānābhūtābhyām nānābhūtaiḥ nānābhūtebhiḥ
Dativenānābhūtāya nānābhūtābhyām nānābhūtebhyaḥ
Ablativenānābhūtāt nānābhūtābhyām nānābhūtebhyaḥ
Genitivenānābhūtasya nānābhūtayoḥ nānābhūtānām
Locativenānābhūte nānābhūtayoḥ nānābhūteṣu

Compound nānābhūta -

Adverb -nānābhūtam -nānābhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria