Declension table of ?nānābhāva

Deva

NeuterSingularDualPlural
Nominativenānābhāvam nānābhāve nānābhāvāni
Vocativenānābhāva nānābhāve nānābhāvāni
Accusativenānābhāvam nānābhāve nānābhāvāni
Instrumentalnānābhāvena nānābhāvābhyām nānābhāvaiḥ
Dativenānābhāvāya nānābhāvābhyām nānābhāvebhyaḥ
Ablativenānābhāvāt nānābhāvābhyām nānābhāvebhyaḥ
Genitivenānābhāvasya nānābhāvayoḥ nānābhāvānām
Locativenānābhāve nānābhāvayoḥ nānābhāveṣu

Compound nānābhāva -

Adverb -nānābhāvam -nānābhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria