Declension table of ?nānābhāva

Deva

MasculineSingularDualPlural
Nominativenānābhāvaḥ nānābhāvau nānābhāvāḥ
Vocativenānābhāva nānābhāvau nānābhāvāḥ
Accusativenānābhāvam nānābhāvau nānābhāvān
Instrumentalnānābhāvena nānābhāvābhyām nānābhāvaiḥ nānābhāvebhiḥ
Dativenānābhāvāya nānābhāvābhyām nānābhāvebhyaḥ
Ablativenānābhāvāt nānābhāvābhyām nānābhāvebhyaḥ
Genitivenānābhāvasya nānābhāvayoḥ nānābhāvānām
Locativenānābhāve nānābhāvayoḥ nānābhāveṣu

Compound nānābhāva -

Adverb -nānābhāvam -nānābhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria