Declension table of nāmika

Deva

NeuterSingularDualPlural
Nominativenāmikam nāmike nāmikāni
Vocativenāmika nāmike nāmikāni
Accusativenāmikam nāmike nāmikāni
Instrumentalnāmikena nāmikābhyām nāmikaiḥ
Dativenāmikāya nāmikābhyām nāmikebhyaḥ
Ablativenāmikāt nāmikābhyām nāmikebhyaḥ
Genitivenāmikasya nāmikayoḥ nāmikānām
Locativenāmike nāmikayoḥ nāmikeṣu

Compound nāmika -

Adverb -nāmikam -nāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria