Declension table of ?nāmaśuṇḍī

Deva

FeminineSingularDualPlural
Nominativenāmaśuṇḍī nāmaśuṇḍyau nāmaśuṇḍyaḥ
Vocativenāmaśuṇḍi nāmaśuṇḍyau nāmaśuṇḍyaḥ
Accusativenāmaśuṇḍīm nāmaśuṇḍyau nāmaśuṇḍīḥ
Instrumentalnāmaśuṇḍyā nāmaśuṇḍībhyām nāmaśuṇḍībhiḥ
Dativenāmaśuṇḍyai nāmaśuṇḍībhyām nāmaśuṇḍībhyaḥ
Ablativenāmaśuṇḍyāḥ nāmaśuṇḍībhyām nāmaśuṇḍībhyaḥ
Genitivenāmaśuṇḍyāḥ nāmaśuṇḍyoḥ nāmaśuṇḍīnām
Locativenāmaśuṇḍyām nāmaśuṇḍyoḥ nāmaśuṇḍīṣu

Compound nāmaśuṇḍi - nāmaśuṇḍī -

Adverb -nāmaśuṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria