Declension table of ?nāmaśeṣā

Deva

FeminineSingularDualPlural
Nominativenāmaśeṣā nāmaśeṣe nāmaśeṣāḥ
Vocativenāmaśeṣe nāmaśeṣe nāmaśeṣāḥ
Accusativenāmaśeṣām nāmaśeṣe nāmaśeṣāḥ
Instrumentalnāmaśeṣayā nāmaśeṣābhyām nāmaśeṣābhiḥ
Dativenāmaśeṣāyai nāmaśeṣābhyām nāmaśeṣābhyaḥ
Ablativenāmaśeṣāyāḥ nāmaśeṣābhyām nāmaśeṣābhyaḥ
Genitivenāmaśeṣāyāḥ nāmaśeṣayoḥ nāmaśeṣāṇām
Locativenāmaśeṣāyām nāmaśeṣayoḥ nāmaśeṣāsu

Adverb -nāmaśeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria