Declension table of ?nāmavyūha

Deva

MasculineSingularDualPlural
Nominativenāmavyūhaḥ nāmavyūhau nāmavyūhāḥ
Vocativenāmavyūha nāmavyūhau nāmavyūhāḥ
Accusativenāmavyūham nāmavyūhau nāmavyūhān
Instrumentalnāmavyūhena nāmavyūhābhyām nāmavyūhaiḥ nāmavyūhebhiḥ
Dativenāmavyūhāya nāmavyūhābhyām nāmavyūhebhyaḥ
Ablativenāmavyūhāt nāmavyūhābhyām nāmavyūhebhyaḥ
Genitivenāmavyūhasya nāmavyūhayoḥ nāmavyūhānām
Locativenāmavyūhe nāmavyūhayoḥ nāmavyūheṣu

Compound nāmavyūha -

Adverb -nāmavyūham -nāmavyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria