Declension table of ?nāmavivarjitā

Deva

FeminineSingularDualPlural
Nominativenāmavivarjitā nāmavivarjite nāmavivarjitāḥ
Vocativenāmavivarjite nāmavivarjite nāmavivarjitāḥ
Accusativenāmavivarjitām nāmavivarjite nāmavivarjitāḥ
Instrumentalnāmavivarjitayā nāmavivarjitābhyām nāmavivarjitābhiḥ
Dativenāmavivarjitāyai nāmavivarjitābhyām nāmavivarjitābhyaḥ
Ablativenāmavivarjitāyāḥ nāmavivarjitābhyām nāmavivarjitābhyaḥ
Genitivenāmavivarjitāyāḥ nāmavivarjitayoḥ nāmavivarjitānām
Locativenāmavivarjitāyām nāmavivarjitayoḥ nāmavivarjitāsu

Adverb -nāmavivarjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria