Declension table of ?nāmavivarjita

Deva

NeuterSingularDualPlural
Nominativenāmavivarjitam nāmavivarjite nāmavivarjitāni
Vocativenāmavivarjita nāmavivarjite nāmavivarjitāni
Accusativenāmavivarjitam nāmavivarjite nāmavivarjitāni
Instrumentalnāmavivarjitena nāmavivarjitābhyām nāmavivarjitaiḥ
Dativenāmavivarjitāya nāmavivarjitābhyām nāmavivarjitebhyaḥ
Ablativenāmavivarjitāt nāmavivarjitābhyām nāmavivarjitebhyaḥ
Genitivenāmavivarjitasya nāmavivarjitayoḥ nāmavivarjitānām
Locativenāmavivarjite nāmavivarjitayoḥ nāmavivarjiteṣu

Compound nāmavivarjita -

Adverb -nāmavivarjitam -nāmavivarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria