Declension table of ?nāmavivarjita

Deva

MasculineSingularDualPlural
Nominativenāmavivarjitaḥ nāmavivarjitau nāmavivarjitāḥ
Vocativenāmavivarjita nāmavivarjitau nāmavivarjitāḥ
Accusativenāmavivarjitam nāmavivarjitau nāmavivarjitān
Instrumentalnāmavivarjitena nāmavivarjitābhyām nāmavivarjitaiḥ nāmavivarjitebhiḥ
Dativenāmavivarjitāya nāmavivarjitābhyām nāmavivarjitebhyaḥ
Ablativenāmavivarjitāt nāmavivarjitābhyām nāmavivarjitebhyaḥ
Genitivenāmavivarjitasya nāmavivarjitayoḥ nāmavivarjitānām
Locativenāmavivarjite nāmavivarjitayoḥ nāmavivarjiteṣu

Compound nāmavivarjita -

Adverb -nāmavivarjitam -nāmavivarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria