Declension table of ?nāmavatā

Deva

FeminineSingularDualPlural
Nominativenāmavatā nāmavate nāmavatāḥ
Vocativenāmavate nāmavate nāmavatāḥ
Accusativenāmavatām nāmavate nāmavatāḥ
Instrumentalnāmavatayā nāmavatābhyām nāmavatābhiḥ
Dativenāmavatāyai nāmavatābhyām nāmavatābhyaḥ
Ablativenāmavatāyāḥ nāmavatābhyām nāmavatābhyaḥ
Genitivenāmavatāyāḥ nāmavatayoḥ nāmavatānām
Locativenāmavatāyām nāmavatayoḥ nāmavatāsu

Adverb -nāmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria