Declension table of ?nāmavat

Deva

NeuterSingularDualPlural
Nominativenāmavat nāmavantī nāmavatī nāmavanti
Vocativenāmavat nāmavantī nāmavatī nāmavanti
Accusativenāmavat nāmavantī nāmavatī nāmavanti
Instrumentalnāmavatā nāmavadbhyām nāmavadbhiḥ
Dativenāmavate nāmavadbhyām nāmavadbhyaḥ
Ablativenāmavataḥ nāmavadbhyām nāmavadbhyaḥ
Genitivenāmavataḥ nāmavatoḥ nāmavatām
Locativenāmavati nāmavatoḥ nāmavatsu

Adverb -nāmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria