Declension table of ?nāmavat

Deva

MasculineSingularDualPlural
Nominativenāmavān nāmavantau nāmavantaḥ
Vocativenāmavan nāmavantau nāmavantaḥ
Accusativenāmavantam nāmavantau nāmavataḥ
Instrumentalnāmavatā nāmavadbhyām nāmavadbhiḥ
Dativenāmavate nāmavadbhyām nāmavadbhyaḥ
Ablativenāmavataḥ nāmavadbhyām nāmavadbhyaḥ
Genitivenāmavataḥ nāmavatoḥ nāmavatām
Locativenāmavati nāmavatoḥ nāmavatsu

Compound nāmavat -

Adverb -nāmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria