Declension table of ?nāmavarjita

Deva

NeuterSingularDualPlural
Nominativenāmavarjitam nāmavarjite nāmavarjitāni
Vocativenāmavarjita nāmavarjite nāmavarjitāni
Accusativenāmavarjitam nāmavarjite nāmavarjitāni
Instrumentalnāmavarjitena nāmavarjitābhyām nāmavarjitaiḥ
Dativenāmavarjitāya nāmavarjitābhyām nāmavarjitebhyaḥ
Ablativenāmavarjitāt nāmavarjitābhyām nāmavarjitebhyaḥ
Genitivenāmavarjitasya nāmavarjitayoḥ nāmavarjitānām
Locativenāmavarjite nāmavarjitayoḥ nāmavarjiteṣu

Compound nāmavarjita -

Adverb -nāmavarjitam -nāmavarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria