Declension table of ?nāmavarjita

Deva

MasculineSingularDualPlural
Nominativenāmavarjitaḥ nāmavarjitau nāmavarjitāḥ
Vocativenāmavarjita nāmavarjitau nāmavarjitāḥ
Accusativenāmavarjitam nāmavarjitau nāmavarjitān
Instrumentalnāmavarjitena nāmavarjitābhyām nāmavarjitaiḥ nāmavarjitebhiḥ
Dativenāmavarjitāya nāmavarjitābhyām nāmavarjitebhyaḥ
Ablativenāmavarjitāt nāmavarjitābhyām nāmavarjitebhyaḥ
Genitivenāmavarjitasya nāmavarjitayoḥ nāmavarjitānām
Locativenāmavarjite nāmavarjitayoḥ nāmavarjiteṣu

Compound nāmavarjita -

Adverb -nāmavarjitam -nāmavarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria