Declension table of ?nāmavācaka

Deva

MasculineSingularDualPlural
Nominativenāmavācakaḥ nāmavācakau nāmavācakāḥ
Vocativenāmavācaka nāmavācakau nāmavācakāḥ
Accusativenāmavācakam nāmavācakau nāmavācakān
Instrumentalnāmavācakena nāmavācakābhyām nāmavācakaiḥ nāmavācakebhiḥ
Dativenāmavācakāya nāmavācakābhyām nāmavācakebhyaḥ
Ablativenāmavācakāt nāmavācakābhyām nāmavācakebhyaḥ
Genitivenāmavācakasya nāmavācakayoḥ nāmavācakānām
Locativenāmavācake nāmavācakayoḥ nāmavācakeṣu

Compound nāmavācaka -

Adverb -nāmavācakam -nāmavācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria