Declension table of ?nāmatīrtha

Deva

MasculineSingularDualPlural
Nominativenāmatīrthaḥ nāmatīrthau nāmatīrthāḥ
Vocativenāmatīrtha nāmatīrthau nāmatīrthāḥ
Accusativenāmatīrtham nāmatīrthau nāmatīrthān
Instrumentalnāmatīrthena nāmatīrthābhyām nāmatīrthaiḥ nāmatīrthebhiḥ
Dativenāmatīrthāya nāmatīrthābhyām nāmatīrthebhyaḥ
Ablativenāmatīrthāt nāmatīrthābhyām nāmatīrthebhyaḥ
Genitivenāmatīrthasya nāmatīrthayoḥ nāmatīrthānām
Locativenāmatīrthe nāmatīrthayoḥ nāmatīrtheṣu

Compound nāmatīrtha -

Adverb -nāmatīrtham -nāmatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria