Declension table of ?nāmasaṅgrahamālā

Deva

FeminineSingularDualPlural
Nominativenāmasaṅgrahamālā nāmasaṅgrahamāle nāmasaṅgrahamālāḥ
Vocativenāmasaṅgrahamāle nāmasaṅgrahamāle nāmasaṅgrahamālāḥ
Accusativenāmasaṅgrahamālām nāmasaṅgrahamāle nāmasaṅgrahamālāḥ
Instrumentalnāmasaṅgrahamālayā nāmasaṅgrahamālābhyām nāmasaṅgrahamālābhiḥ
Dativenāmasaṅgrahamālāyai nāmasaṅgrahamālābhyām nāmasaṅgrahamālābhyaḥ
Ablativenāmasaṅgrahamālāyāḥ nāmasaṅgrahamālābhyām nāmasaṅgrahamālābhyaḥ
Genitivenāmasaṅgrahamālāyāḥ nāmasaṅgrahamālayoḥ nāmasaṅgrahamālānām
Locativenāmasaṅgrahamālāyām nāmasaṅgrahamālayoḥ nāmasaṅgrahamālāsu

Adverb -nāmasaṅgrahamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria