Declension table of ?nāmarūpātmakā

Deva

FeminineSingularDualPlural
Nominativenāmarūpātmakā nāmarūpātmake nāmarūpātmakāḥ
Vocativenāmarūpātmake nāmarūpātmake nāmarūpātmakāḥ
Accusativenāmarūpātmakām nāmarūpātmake nāmarūpātmakāḥ
Instrumentalnāmarūpātmakayā nāmarūpātmakābhyām nāmarūpātmakābhiḥ
Dativenāmarūpātmakāyai nāmarūpātmakābhyām nāmarūpātmakābhyaḥ
Ablativenāmarūpātmakāyāḥ nāmarūpātmakābhyām nāmarūpātmakābhyaḥ
Genitivenāmarūpātmakāyāḥ nāmarūpātmakayoḥ nāmarūpātmakānām
Locativenāmarūpātmakāyām nāmarūpātmakayoḥ nāmarūpātmakāsu

Adverb -nāmarūpātmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria