Declension table of ?nāmaratnavivaraṇa

Deva

NeuterSingularDualPlural
Nominativenāmaratnavivaraṇam nāmaratnavivaraṇe nāmaratnavivaraṇāni
Vocativenāmaratnavivaraṇa nāmaratnavivaraṇe nāmaratnavivaraṇāni
Accusativenāmaratnavivaraṇam nāmaratnavivaraṇe nāmaratnavivaraṇāni
Instrumentalnāmaratnavivaraṇena nāmaratnavivaraṇābhyām nāmaratnavivaraṇaiḥ
Dativenāmaratnavivaraṇāya nāmaratnavivaraṇābhyām nāmaratnavivaraṇebhyaḥ
Ablativenāmaratnavivaraṇāt nāmaratnavivaraṇābhyām nāmaratnavivaraṇebhyaḥ
Genitivenāmaratnavivaraṇasya nāmaratnavivaraṇayoḥ nāmaratnavivaraṇānām
Locativenāmaratnavivaraṇe nāmaratnavivaraṇayoḥ nāmaratnavivaraṇeṣu

Compound nāmaratnavivaraṇa -

Adverb -nāmaratnavivaraṇam -nāmaratnavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria