Declension table of ?nāmaratnāvalī

Deva

FeminineSingularDualPlural
Nominativenāmaratnāvalī nāmaratnāvalyau nāmaratnāvalyaḥ
Vocativenāmaratnāvali nāmaratnāvalyau nāmaratnāvalyaḥ
Accusativenāmaratnāvalīm nāmaratnāvalyau nāmaratnāvalīḥ
Instrumentalnāmaratnāvalyā nāmaratnāvalībhyām nāmaratnāvalībhiḥ
Dativenāmaratnāvalyai nāmaratnāvalībhyām nāmaratnāvalībhyaḥ
Ablativenāmaratnāvalyāḥ nāmaratnāvalībhyām nāmaratnāvalībhyaḥ
Genitivenāmaratnāvalyāḥ nāmaratnāvalyoḥ nāmaratnāvalīnām
Locativenāmaratnāvalyām nāmaratnāvalyoḥ nāmaratnāvalīṣu

Compound nāmaratnāvali - nāmaratnāvalī -

Adverb -nāmaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria