Declension table of ?nāmaratnākara

Deva

MasculineSingularDualPlural
Nominativenāmaratnākaraḥ nāmaratnākarau nāmaratnākarāḥ
Vocativenāmaratnākara nāmaratnākarau nāmaratnākarāḥ
Accusativenāmaratnākaram nāmaratnākarau nāmaratnākarān
Instrumentalnāmaratnākareṇa nāmaratnākarābhyām nāmaratnākaraiḥ nāmaratnākarebhiḥ
Dativenāmaratnākarāya nāmaratnākarābhyām nāmaratnākarebhyaḥ
Ablativenāmaratnākarāt nāmaratnākarābhyām nāmaratnākarebhyaḥ
Genitivenāmaratnākarasya nāmaratnākarayoḥ nāmaratnākarāṇām
Locativenāmaratnākare nāmaratnākarayoḥ nāmaratnākareṣu

Compound nāmaratnākara -

Adverb -nāmaratnākaram -nāmaratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria