Declension table of ?nāmaprapañca

Deva

MasculineSingularDualPlural
Nominativenāmaprapañcaḥ nāmaprapañcau nāmaprapañcāḥ
Vocativenāmaprapañca nāmaprapañcau nāmaprapañcāḥ
Accusativenāmaprapañcam nāmaprapañcau nāmaprapañcān
Instrumentalnāmaprapañcena nāmaprapañcābhyām nāmaprapañcaiḥ nāmaprapañcebhiḥ
Dativenāmaprapañcāya nāmaprapañcābhyām nāmaprapañcebhyaḥ
Ablativenāmaprapañcāt nāmaprapañcābhyām nāmaprapañcebhyaḥ
Genitivenāmaprapañcasya nāmaprapañcayoḥ nāmaprapañcānām
Locativenāmaprapañce nāmaprapañcayoḥ nāmaprapañceṣu

Compound nāmaprapañca -

Adverb -nāmaprapañcam -nāmaprapañcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria