Declension table of nāmapada

Deva

NeuterSingularDualPlural
Nominativenāmapadam nāmapade nāmapadāni
Vocativenāmapada nāmapade nāmapadāni
Accusativenāmapadam nāmapade nāmapadāni
Instrumentalnāmapadena nāmapadābhyām nāmapadaiḥ
Dativenāmapadāya nāmapadābhyām nāmapadebhyaḥ
Ablativenāmapadāt nāmapadābhyām nāmapadebhyaḥ
Genitivenāmapadasya nāmapadayoḥ nāmapadānām
Locativenāmapade nāmapadayoḥ nāmapadeṣu

Compound nāmapada -

Adverb -nāmapadam -nāmapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria