Declension table of ?nāmapaṭhanastotra

Deva

NeuterSingularDualPlural
Nominativenāmapaṭhanastotram nāmapaṭhanastotre nāmapaṭhanastotrāṇi
Vocativenāmapaṭhanastotra nāmapaṭhanastotre nāmapaṭhanastotrāṇi
Accusativenāmapaṭhanastotram nāmapaṭhanastotre nāmapaṭhanastotrāṇi
Instrumentalnāmapaṭhanastotreṇa nāmapaṭhanastotrābhyām nāmapaṭhanastotraiḥ
Dativenāmapaṭhanastotrāya nāmapaṭhanastotrābhyām nāmapaṭhanastotrebhyaḥ
Ablativenāmapaṭhanastotrāt nāmapaṭhanastotrābhyām nāmapaṭhanastotrebhyaḥ
Genitivenāmapaṭhanastotrasya nāmapaṭhanastotrayoḥ nāmapaṭhanastotrāṇām
Locativenāmapaṭhanastotre nāmapaṭhanastotrayoḥ nāmapaṭhanastotreṣu

Compound nāmapaṭhanastotra -

Adverb -nāmapaṭhanastotram -nāmapaṭhanastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria