Declension table of ?nāmanighaṇṭu

Deva

MasculineSingularDualPlural
Nominativenāmanighaṇṭuḥ nāmanighaṇṭū nāmanighaṇṭavaḥ
Vocativenāmanighaṇṭo nāmanighaṇṭū nāmanighaṇṭavaḥ
Accusativenāmanighaṇṭum nāmanighaṇṭū nāmanighaṇṭūn
Instrumentalnāmanighaṇṭunā nāmanighaṇṭubhyām nāmanighaṇṭubhiḥ
Dativenāmanighaṇṭave nāmanighaṇṭubhyām nāmanighaṇṭubhyaḥ
Ablativenāmanighaṇṭoḥ nāmanighaṇṭubhyām nāmanighaṇṭubhyaḥ
Genitivenāmanighaṇṭoḥ nāmanighaṇṭvoḥ nāmanighaṇṭūnām
Locativenāmanighaṇṭau nāmanighaṇṭvoḥ nāmanighaṇṭuṣu

Compound nāmanighaṇṭu -

Adverb -nāmanighaṇṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria