Declension table of ?nāmanidhāna

Deva

NeuterSingularDualPlural
Nominativenāmanidhānam nāmanidhāne nāmanidhānāni
Vocativenāmanidhāna nāmanidhāne nāmanidhānāni
Accusativenāmanidhānam nāmanidhāne nāmanidhānāni
Instrumentalnāmanidhānena nāmanidhānābhyām nāmanidhānaiḥ
Dativenāmanidhānāya nāmanidhānābhyām nāmanidhānebhyaḥ
Ablativenāmanidhānāt nāmanidhānābhyām nāmanidhānebhyaḥ
Genitivenāmanidhānasya nāmanidhānayoḥ nāmanidhānānām
Locativenāmanidhāne nāmanidhānayoḥ nāmanidhāneṣu

Compound nāmanidhāna -

Adverb -nāmanidhānam -nāmanidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria