Declension table of ?nāmanāmika

Deva

MasculineSingularDualPlural
Nominativenāmanāmikaḥ nāmanāmikau nāmanāmikāḥ
Vocativenāmanāmika nāmanāmikau nāmanāmikāḥ
Accusativenāmanāmikam nāmanāmikau nāmanāmikān
Instrumentalnāmanāmikena nāmanāmikābhyām nāmanāmikaiḥ nāmanāmikebhiḥ
Dativenāmanāmikāya nāmanāmikābhyām nāmanāmikebhyaḥ
Ablativenāmanāmikāt nāmanāmikābhyām nāmanāmikebhyaḥ
Genitivenāmanāmikasya nāmanāmikayoḥ nāmanāmikānām
Locativenāmanāmike nāmanāmikayoḥ nāmanāmikeṣu

Compound nāmanāmika -

Adverb -nāmanāmikam -nāmanāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria