Declension table of ?nāmamātrikānighaṇṭu

Deva

MasculineSingularDualPlural
Nominativenāmamātrikānighaṇṭuḥ nāmamātrikānighaṇṭū nāmamātrikānighaṇṭavaḥ
Vocativenāmamātrikānighaṇṭo nāmamātrikānighaṇṭū nāmamātrikānighaṇṭavaḥ
Accusativenāmamātrikānighaṇṭum nāmamātrikānighaṇṭū nāmamātrikānighaṇṭūn
Instrumentalnāmamātrikānighaṇṭunā nāmamātrikānighaṇṭubhyām nāmamātrikānighaṇṭubhiḥ
Dativenāmamātrikānighaṇṭave nāmamātrikānighaṇṭubhyām nāmamātrikānighaṇṭubhyaḥ
Ablativenāmamātrikānighaṇṭoḥ nāmamātrikānighaṇṭubhyām nāmamātrikānighaṇṭubhyaḥ
Genitivenāmamātrikānighaṇṭoḥ nāmamātrikānighaṇṭvoḥ nāmamātrikānighaṇṭūnām
Locativenāmamātrikānighaṇṭau nāmamātrikānighaṇṭvoḥ nāmamātrikānighaṇṭuṣu

Compound nāmamātrikānighaṇṭu -

Adverb -nāmamātrikānighaṇṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria