Declension table of ?nāmamātrāvaśeṣitā

Deva

FeminineSingularDualPlural
Nominativenāmamātrāvaśeṣitā nāmamātrāvaśeṣite nāmamātrāvaśeṣitāḥ
Vocativenāmamātrāvaśeṣite nāmamātrāvaśeṣite nāmamātrāvaśeṣitāḥ
Accusativenāmamātrāvaśeṣitām nāmamātrāvaśeṣite nāmamātrāvaśeṣitāḥ
Instrumentalnāmamātrāvaśeṣitayā nāmamātrāvaśeṣitābhyām nāmamātrāvaśeṣitābhiḥ
Dativenāmamātrāvaśeṣitāyai nāmamātrāvaśeṣitābhyām nāmamātrāvaśeṣitābhyaḥ
Ablativenāmamātrāvaśeṣitāyāḥ nāmamātrāvaśeṣitābhyām nāmamātrāvaśeṣitābhyaḥ
Genitivenāmamātrāvaśeṣitāyāḥ nāmamātrāvaśeṣitayoḥ nāmamātrāvaśeṣitānām
Locativenāmamātrāvaśeṣitāyām nāmamātrāvaśeṣitayoḥ nāmamātrāvaśeṣitāsu

Adverb -nāmamātrāvaśeṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria