Declension table of ?nāmamātrāvaśeṣita

Deva

MasculineSingularDualPlural
Nominativenāmamātrāvaśeṣitaḥ nāmamātrāvaśeṣitau nāmamātrāvaśeṣitāḥ
Vocativenāmamātrāvaśeṣita nāmamātrāvaśeṣitau nāmamātrāvaśeṣitāḥ
Accusativenāmamātrāvaśeṣitam nāmamātrāvaśeṣitau nāmamātrāvaśeṣitān
Instrumentalnāmamātrāvaśeṣitena nāmamātrāvaśeṣitābhyām nāmamātrāvaśeṣitaiḥ nāmamātrāvaśeṣitebhiḥ
Dativenāmamātrāvaśeṣitāya nāmamātrāvaśeṣitābhyām nāmamātrāvaśeṣitebhyaḥ
Ablativenāmamātrāvaśeṣitāt nāmamātrāvaśeṣitābhyām nāmamātrāvaśeṣitebhyaḥ
Genitivenāmamātrāvaśeṣitasya nāmamātrāvaśeṣitayoḥ nāmamātrāvaśeṣitānām
Locativenāmamātrāvaśeṣite nāmamātrāvaśeṣitayoḥ nāmamātrāvaśeṣiteṣu

Compound nāmamātrāvaśeṣita -

Adverb -nāmamātrāvaśeṣitam -nāmamātrāvaśeṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria