Declension table of ?nāmamāhātmya

Deva

NeuterSingularDualPlural
Nominativenāmamāhātmyam nāmamāhātmye nāmamāhātmyāni
Vocativenāmamāhātmya nāmamāhātmye nāmamāhātmyāni
Accusativenāmamāhātmyam nāmamāhātmye nāmamāhātmyāni
Instrumentalnāmamāhātmyena nāmamāhātmyābhyām nāmamāhātmyaiḥ
Dativenāmamāhātmyāya nāmamāhātmyābhyām nāmamāhātmyebhyaḥ
Ablativenāmamāhātmyāt nāmamāhātmyābhyām nāmamāhātmyebhyaḥ
Genitivenāmamāhātmyasya nāmamāhātmyayoḥ nāmamāhātmyānām
Locativenāmamāhātmye nāmamāhātmyayoḥ nāmamāhātmyeṣu

Compound nāmamāhātmya -

Adverb -nāmamāhātmyam -nāmamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria