Declension table of nāmaliṅgānuśāsana

Deva

NeuterSingularDualPlural
Nominativenāmaliṅgānuśāsanam nāmaliṅgānuśāsane nāmaliṅgānuśāsanāni
Vocativenāmaliṅgānuśāsana nāmaliṅgānuśāsane nāmaliṅgānuśāsanāni
Accusativenāmaliṅgānuśāsanam nāmaliṅgānuśāsane nāmaliṅgānuśāsanāni
Instrumentalnāmaliṅgānuśāsanena nāmaliṅgānuśāsanābhyām nāmaliṅgānuśāsanaiḥ
Dativenāmaliṅgānuśāsanāya nāmaliṅgānuśāsanābhyām nāmaliṅgānuśāsanebhyaḥ
Ablativenāmaliṅgānuśāsanāt nāmaliṅgānuśāsanābhyām nāmaliṅgānuśāsanebhyaḥ
Genitivenāmaliṅgānuśāsanasya nāmaliṅgānuśāsanayoḥ nāmaliṅgānuśāsanānām
Locativenāmaliṅgānuśāsane nāmaliṅgānuśāsanayoḥ nāmaliṅgānuśāsaneṣu

Compound nāmaliṅgānuśāsana -

Adverb -nāmaliṅgānuśāsanam -nāmaliṅgānuśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria