Declension table of ?nāmakīrtanamāhātmya

Deva

NeuterSingularDualPlural
Nominativenāmakīrtanamāhātmyam nāmakīrtanamāhātmye nāmakīrtanamāhātmyāni
Vocativenāmakīrtanamāhātmya nāmakīrtanamāhātmye nāmakīrtanamāhātmyāni
Accusativenāmakīrtanamāhātmyam nāmakīrtanamāhātmye nāmakīrtanamāhātmyāni
Instrumentalnāmakīrtanamāhātmyena nāmakīrtanamāhātmyābhyām nāmakīrtanamāhātmyaiḥ
Dativenāmakīrtanamāhātmyāya nāmakīrtanamāhātmyābhyām nāmakīrtanamāhātmyebhyaḥ
Ablativenāmakīrtanamāhātmyāt nāmakīrtanamāhātmyābhyām nāmakīrtanamāhātmyebhyaḥ
Genitivenāmakīrtanamāhātmyasya nāmakīrtanamāhātmyayoḥ nāmakīrtanamāhātmyānām
Locativenāmakīrtanamāhātmye nāmakīrtanamāhātmyayoḥ nāmakīrtanamāhātmyeṣu

Compound nāmakīrtanamāhātmya -

Adverb -nāmakīrtanamāhātmyam -nāmakīrtanamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria