Declension table of nāmakaraṇa

Deva

MasculineSingularDualPlural
Nominativenāmakaraṇaḥ nāmakaraṇau nāmakaraṇāḥ
Vocativenāmakaraṇa nāmakaraṇau nāmakaraṇāḥ
Accusativenāmakaraṇam nāmakaraṇau nāmakaraṇān
Instrumentalnāmakaraṇena nāmakaraṇābhyām nāmakaraṇaiḥ nāmakaraṇebhiḥ
Dativenāmakaraṇāya nāmakaraṇābhyām nāmakaraṇebhyaḥ
Ablativenāmakaraṇāt nāmakaraṇābhyām nāmakaraṇebhyaḥ
Genitivenāmakaraṇasya nāmakaraṇayoḥ nāmakaraṇānām
Locativenāmakaraṇe nāmakaraṇayoḥ nāmakaraṇeṣu

Compound nāmakaraṇa -

Adverb -nāmakaraṇam -nāmakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria