Declension table of ?nāmajātigraha

Deva

MasculineSingularDualPlural
Nominativenāmajātigrahaḥ nāmajātigrahau nāmajātigrahāḥ
Vocativenāmajātigraha nāmajātigrahau nāmajātigrahāḥ
Accusativenāmajātigraham nāmajātigrahau nāmajātigrahān
Instrumentalnāmajātigraheṇa nāmajātigrahābhyām nāmajātigrahaiḥ nāmajātigrahebhiḥ
Dativenāmajātigrahāya nāmajātigrahābhyām nāmajātigrahebhyaḥ
Ablativenāmajātigrahāt nāmajātigrahābhyām nāmajātigrahebhyaḥ
Genitivenāmajātigrahasya nāmajātigrahayoḥ nāmajātigrahāṇām
Locativenāmajātigrahe nāmajātigrahayoḥ nāmajātigraheṣu

Compound nāmajātigraha -

Adverb -nāmajātigraham -nāmajātigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria