Declension table of ?nāmadvādaśī

Deva

FeminineSingularDualPlural
Nominativenāmadvādaśī nāmadvādaśyau nāmadvādaśyaḥ
Vocativenāmadvādaśi nāmadvādaśyau nāmadvādaśyaḥ
Accusativenāmadvādaśīm nāmadvādaśyau nāmadvādaśīḥ
Instrumentalnāmadvādaśyā nāmadvādaśībhyām nāmadvādaśībhiḥ
Dativenāmadvādaśyai nāmadvādaśībhyām nāmadvādaśībhyaḥ
Ablativenāmadvādaśyāḥ nāmadvādaśībhyām nāmadvādaśībhyaḥ
Genitivenāmadvādaśyāḥ nāmadvādaśyoḥ nāmadvādaśīnām
Locativenāmadvādaśyām nāmadvādaśyoḥ nāmadvādaśīṣu

Compound nāmadvādaśi - nāmadvādaśī -

Adverb -nāmadvādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria