Declension table of ?nāmadheyakaraṇa

Deva

NeuterSingularDualPlural
Nominativenāmadheyakaraṇam nāmadheyakaraṇe nāmadheyakaraṇāni
Vocativenāmadheyakaraṇa nāmadheyakaraṇe nāmadheyakaraṇāni
Accusativenāmadheyakaraṇam nāmadheyakaraṇe nāmadheyakaraṇāni
Instrumentalnāmadheyakaraṇena nāmadheyakaraṇābhyām nāmadheyakaraṇaiḥ
Dativenāmadheyakaraṇāya nāmadheyakaraṇābhyām nāmadheyakaraṇebhyaḥ
Ablativenāmadheyakaraṇāt nāmadheyakaraṇābhyām nāmadheyakaraṇebhyaḥ
Genitivenāmadheyakaraṇasya nāmadheyakaraṇayoḥ nāmadheyakaraṇānām
Locativenāmadheyakaraṇe nāmadheyakaraṇayoḥ nāmadheyakaraṇeṣu

Compound nāmadheyakaraṇa -

Adverb -nāmadheyakaraṇam -nāmadheyakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria