Declension table of ?nāmadheyagrahaṇa

Deva

NeuterSingularDualPlural
Nominativenāmadheyagrahaṇam nāmadheyagrahaṇe nāmadheyagrahaṇāni
Vocativenāmadheyagrahaṇa nāmadheyagrahaṇe nāmadheyagrahaṇāni
Accusativenāmadheyagrahaṇam nāmadheyagrahaṇe nāmadheyagrahaṇāni
Instrumentalnāmadheyagrahaṇena nāmadheyagrahaṇābhyām nāmadheyagrahaṇaiḥ
Dativenāmadheyagrahaṇāya nāmadheyagrahaṇābhyām nāmadheyagrahaṇebhyaḥ
Ablativenāmadheyagrahaṇāt nāmadheyagrahaṇābhyām nāmadheyagrahaṇebhyaḥ
Genitivenāmadheyagrahaṇasya nāmadheyagrahaṇayoḥ nāmadheyagrahaṇānām
Locativenāmadheyagrahaṇe nāmadheyagrahaṇayoḥ nāmadheyagrahaṇeṣu

Compound nāmadheyagrahaṇa -

Adverb -nāmadheyagrahaṇam -nāmadheyagrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria