Declension table of nāmadheya

Deva

NeuterSingularDualPlural
Nominativenāmadheyam nāmadheye nāmadheyāni
Vocativenāmadheya nāmadheye nāmadheyāni
Accusativenāmadheyam nāmadheye nāmadheyāni
Instrumentalnāmadheyena nāmadheyābhyām nāmadheyaiḥ
Dativenāmadheyāya nāmadheyābhyām nāmadheyebhyaḥ
Ablativenāmadheyāt nāmadheyābhyām nāmadheyebhyaḥ
Genitivenāmadheyasya nāmadheyayoḥ nāmadheyānām
Locativenāmadheye nāmadheyayoḥ nāmadheyeṣu

Compound nāmadheya -

Adverb -nāmadheyam -nāmadheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria