Declension table of ?nāmadhāriṇī

Deva

FeminineSingularDualPlural
Nominativenāmadhāriṇī nāmadhāriṇyau nāmadhāriṇyaḥ
Vocativenāmadhāriṇi nāmadhāriṇyau nāmadhāriṇyaḥ
Accusativenāmadhāriṇīm nāmadhāriṇyau nāmadhāriṇīḥ
Instrumentalnāmadhāriṇyā nāmadhāriṇībhyām nāmadhāriṇībhiḥ
Dativenāmadhāriṇyai nāmadhāriṇībhyām nāmadhāriṇībhyaḥ
Ablativenāmadhāriṇyāḥ nāmadhāriṇībhyām nāmadhāriṇībhyaḥ
Genitivenāmadhāriṇyāḥ nāmadhāriṇyoḥ nāmadhāriṇīnām
Locativenāmadhāriṇyām nāmadhāriṇyoḥ nāmadhāriṇīṣu

Compound nāmadhāriṇi - nāmadhāriṇī -

Adverb -nāmadhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria