Declension table of ?nāmadhāraka

Deva

NeuterSingularDualPlural
Nominativenāmadhārakam nāmadhārake nāmadhārakāṇi
Vocativenāmadhāraka nāmadhārake nāmadhārakāṇi
Accusativenāmadhārakam nāmadhārake nāmadhārakāṇi
Instrumentalnāmadhārakeṇa nāmadhārakābhyām nāmadhārakaiḥ
Dativenāmadhārakāya nāmadhārakābhyām nāmadhārakebhyaḥ
Ablativenāmadhārakāt nāmadhārakābhyām nāmadhārakebhyaḥ
Genitivenāmadhārakasya nāmadhārakayoḥ nāmadhārakāṇām
Locativenāmadhārake nāmadhārakayoḥ nāmadhārakeṣu

Compound nāmadhāraka -

Adverb -nāmadhārakam -nāmadhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria