Declension table of ?nāmadhāraka

Deva

MasculineSingularDualPlural
Nominativenāmadhārakaḥ nāmadhārakau nāmadhārakāḥ
Vocativenāmadhāraka nāmadhārakau nāmadhārakāḥ
Accusativenāmadhārakam nāmadhārakau nāmadhārakān
Instrumentalnāmadhārakeṇa nāmadhārakābhyām nāmadhārakaiḥ nāmadhārakebhiḥ
Dativenāmadhārakāya nāmadhārakābhyām nāmadhārakebhyaḥ
Ablativenāmadhārakāt nāmadhārakābhyām nāmadhārakebhyaḥ
Genitivenāmadhārakasya nāmadhārakayoḥ nāmadhārakāṇām
Locativenāmadhārake nāmadhārakayoḥ nāmadhārakeṣu

Compound nāmadhāraka -

Adverb -nāmadhārakam -nāmadhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria